Declension table of ?sūtragrāha

Deva

MasculineSingularDualPlural
Nominativesūtragrāhaḥ sūtragrāhau sūtragrāhāḥ
Vocativesūtragrāha sūtragrāhau sūtragrāhāḥ
Accusativesūtragrāham sūtragrāhau sūtragrāhān
Instrumentalsūtragrāheṇa sūtragrāhābhyām sūtragrāhaiḥ sūtragrāhebhiḥ
Dativesūtragrāhāya sūtragrāhābhyām sūtragrāhebhyaḥ
Ablativesūtragrāhāt sūtragrāhābhyām sūtragrāhebhyaḥ
Genitivesūtragrāhasya sūtragrāhayoḥ sūtragrāhāṇām
Locativesūtragrāhe sūtragrāhayoḥ sūtragrāheṣu

Compound sūtragrāha -

Adverb -sūtragrāham -sūtragrāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria