Declension table of ?sūtradharā

Deva

FeminineSingularDualPlural
Nominativesūtradharā sūtradhare sūtradharāḥ
Vocativesūtradhare sūtradhare sūtradharāḥ
Accusativesūtradharām sūtradhare sūtradharāḥ
Instrumentalsūtradharayā sūtradharābhyām sūtradharābhiḥ
Dativesūtradharāyai sūtradharābhyām sūtradharābhyaḥ
Ablativesūtradharāyāḥ sūtradharābhyām sūtradharābhyaḥ
Genitivesūtradharāyāḥ sūtradharayoḥ sūtradharāṇām
Locativesūtradharāyām sūtradharayoḥ sūtradharāsu

Adverb -sūtradharam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria