Declension table of sūtradhāra

Deva

NeuterSingularDualPlural
Nominativesūtradhāram sūtradhāre sūtradhārāṇi
Vocativesūtradhāra sūtradhāre sūtradhārāṇi
Accusativesūtradhāram sūtradhāre sūtradhārāṇi
Instrumentalsūtradhāreṇa sūtradhārābhyām sūtradhāraiḥ
Dativesūtradhārāya sūtradhārābhyām sūtradhārebhyaḥ
Ablativesūtradhārāt sūtradhārābhyām sūtradhārebhyaḥ
Genitivesūtradhārasya sūtradhārayoḥ sūtradhārāṇām
Locativesūtradhāre sūtradhārayoḥ sūtradhāreṣu

Compound sūtradhāra -

Adverb -sūtradhāram -sūtradhārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria