Declension table of ?sūtracaraṇa

Deva

NeuterSingularDualPlural
Nominativesūtracaraṇam sūtracaraṇe sūtracaraṇāni
Vocativesūtracaraṇa sūtracaraṇe sūtracaraṇāni
Accusativesūtracaraṇam sūtracaraṇe sūtracaraṇāni
Instrumentalsūtracaraṇena sūtracaraṇābhyām sūtracaraṇaiḥ
Dativesūtracaraṇāya sūtracaraṇābhyām sūtracaraṇebhyaḥ
Ablativesūtracaraṇāt sūtracaraṇābhyām sūtracaraṇebhyaḥ
Genitivesūtracaraṇasya sūtracaraṇayoḥ sūtracaraṇānām
Locativesūtracaraṇe sūtracaraṇayoḥ sūtracaraṇeṣu

Compound sūtracaraṇa -

Adverb -sūtracaraṇam -sūtracaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria