Declension table of ?sūtikāvāsa

Deva

MasculineSingularDualPlural
Nominativesūtikāvāsaḥ sūtikāvāsau sūtikāvāsāḥ
Vocativesūtikāvāsa sūtikāvāsau sūtikāvāsāḥ
Accusativesūtikāvāsam sūtikāvāsau sūtikāvāsān
Instrumentalsūtikāvāsena sūtikāvāsābhyām sūtikāvāsaiḥ sūtikāvāsebhiḥ
Dativesūtikāvāsāya sūtikāvāsābhyām sūtikāvāsebhyaḥ
Ablativesūtikāvāsāt sūtikāvāsābhyām sūtikāvāsebhyaḥ
Genitivesūtikāvāsasya sūtikāvāsayoḥ sūtikāvāsānām
Locativesūtikāvāse sūtikāvāsayoḥ sūtikāvāseṣu

Compound sūtikāvāsa -

Adverb -sūtikāvāsam -sūtikāvāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria