Declension table of ?sūtīmāsa

Deva

MasculineSingularDualPlural
Nominativesūtīmāsaḥ sūtīmāsau sūtīmāsāḥ
Vocativesūtīmāsa sūtīmāsau sūtīmāsāḥ
Accusativesūtīmāsam sūtīmāsau sūtīmāsān
Instrumentalsūtīmāsena sūtīmāsābhyām sūtīmāsaiḥ sūtīmāsebhiḥ
Dativesūtīmāsāya sūtīmāsābhyām sūtīmāsebhyaḥ
Ablativesūtīmāsāt sūtīmāsābhyām sūtīmāsebhyaḥ
Genitivesūtīmāsasya sūtīmāsayoḥ sūtīmāsānām
Locativesūtīmāse sūtīmāsayoḥ sūtīmāseṣu

Compound sūtīmāsa -

Adverb -sūtīmāsam -sūtīmāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria