Declension table of ?sūtavyasanin

Deva

NeuterSingularDualPlural
Nominativesūtavyasani sūtavyasaninī sūtavyasanīni
Vocativesūtavyasanin sūtavyasani sūtavyasaninī sūtavyasanīni
Accusativesūtavyasani sūtavyasaninī sūtavyasanīni
Instrumentalsūtavyasaninā sūtavyasanibhyām sūtavyasanibhiḥ
Dativesūtavyasanine sūtavyasanibhyām sūtavyasanibhyaḥ
Ablativesūtavyasaninaḥ sūtavyasanibhyām sūtavyasanibhyaḥ
Genitivesūtavyasaninaḥ sūtavyasaninoḥ sūtavyasaninām
Locativesūtavyasanini sūtavyasaninoḥ sūtavyasaniṣu

Compound sūtavyasani -

Adverb -sūtavyasani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria