Declension table of ?sūryotthāna

Deva

NeuterSingularDualPlural
Nominativesūryotthānam sūryotthāne sūryotthānāni
Vocativesūryotthāna sūryotthāne sūryotthānāni
Accusativesūryotthānam sūryotthāne sūryotthānāni
Instrumentalsūryotthānena sūryotthānābhyām sūryotthānaiḥ
Dativesūryotthānāya sūryotthānābhyām sūryotthānebhyaḥ
Ablativesūryotthānāt sūryotthānābhyām sūryotthānebhyaḥ
Genitivesūryotthānasya sūryotthānayoḥ sūryotthānānām
Locativesūryotthāne sūryotthānayoḥ sūryotthāneṣu

Compound sūryotthāna -

Adverb -sūryotthānam -sūryotthānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria