Declension table of ?sūryodayanibandha

Deva

MasculineSingularDualPlural
Nominativesūryodayanibandhaḥ sūryodayanibandhau sūryodayanibandhāḥ
Vocativesūryodayanibandha sūryodayanibandhau sūryodayanibandhāḥ
Accusativesūryodayanibandham sūryodayanibandhau sūryodayanibandhān
Instrumentalsūryodayanibandhena sūryodayanibandhābhyām sūryodayanibandhaiḥ sūryodayanibandhebhiḥ
Dativesūryodayanibandhāya sūryodayanibandhābhyām sūryodayanibandhebhyaḥ
Ablativesūryodayanibandhāt sūryodayanibandhābhyām sūryodayanibandhebhyaḥ
Genitivesūryodayanibandhasya sūryodayanibandhayoḥ sūryodayanibandhānām
Locativesūryodayanibandhe sūryodayanibandhayoḥ sūryodayanibandheṣu

Compound sūryodayanibandha -

Adverb -sūryodayanibandham -sūryodayanibandhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria