Declension table of ?sūryodayana

Deva

NeuterSingularDualPlural
Nominativesūryodayanam sūryodayane sūryodayanāni
Vocativesūryodayana sūryodayane sūryodayanāni
Accusativesūryodayanam sūryodayane sūryodayanāni
Instrumentalsūryodayanena sūryodayanābhyām sūryodayanaiḥ
Dativesūryodayanāya sūryodayanābhyām sūryodayanebhyaḥ
Ablativesūryodayanāt sūryodayanābhyām sūryodayanebhyaḥ
Genitivesūryodayanasya sūryodayanayoḥ sūryodayanānām
Locativesūryodayane sūryodayanayoḥ sūryodayaneṣu

Compound sūryodayana -

Adverb -sūryodayanam -sūryodayanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria