Declension table of ?sūryoḍha

Deva

MasculineSingularDualPlural
Nominativesūryoḍhaḥ sūryoḍhau sūryoḍhāḥ
Vocativesūryoḍha sūryoḍhau sūryoḍhāḥ
Accusativesūryoḍham sūryoḍhau sūryoḍhān
Instrumentalsūryoḍhena sūryoḍhābhyām sūryoḍhaiḥ sūryoḍhebhiḥ
Dativesūryoḍhāya sūryoḍhābhyām sūryoḍhebhyaḥ
Ablativesūryoḍhāt sūryoḍhābhyām sūryoḍhebhyaḥ
Genitivesūryoḍhasya sūryoḍhayoḥ sūryoḍhānām
Locativesūryoḍhe sūryoḍhayoḥ sūryoḍheṣu

Compound sūryoḍha -

Adverb -sūryoḍham -sūryoḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria