Declension table of ?sūryaśobhā

Deva

FeminineSingularDualPlural
Nominativesūryaśobhā sūryaśobhe sūryaśobhāḥ
Vocativesūryaśobhe sūryaśobhe sūryaśobhāḥ
Accusativesūryaśobhām sūryaśobhe sūryaśobhāḥ
Instrumentalsūryaśobhayā sūryaśobhābhyām sūryaśobhābhiḥ
Dativesūryaśobhāyai sūryaśobhābhyām sūryaśobhābhyaḥ
Ablativesūryaśobhāyāḥ sūryaśobhābhyām sūryaśobhābhyaḥ
Genitivesūryaśobhāyāḥ sūryaśobhayoḥ sūryaśobhānām
Locativesūryaśobhāyām sūryaśobhayoḥ sūryaśobhāsu

Adverb -sūryaśobham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria