Declension table of ?sūryavratakathā

Deva

FeminineSingularDualPlural
Nominativesūryavratakathā sūryavratakathe sūryavratakathāḥ
Vocativesūryavratakathe sūryavratakathe sūryavratakathāḥ
Accusativesūryavratakathām sūryavratakathe sūryavratakathāḥ
Instrumentalsūryavratakathayā sūryavratakathābhyām sūryavratakathābhiḥ
Dativesūryavratakathāyai sūryavratakathābhyām sūryavratakathābhyaḥ
Ablativesūryavratakathāyāḥ sūryavratakathābhyām sūryavratakathābhyaḥ
Genitivesūryavratakathāyāḥ sūryavratakathayoḥ sūryavratakathānām
Locativesūryavratakathāyām sūryavratakathayoḥ sūryavratakathāsu

Adverb -sūryavratakatham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria