Declension table of ?sūryavikāsin

Deva

MasculineSingularDualPlural
Nominativesūryavikāsī sūryavikāsinau sūryavikāsinaḥ
Vocativesūryavikāsin sūryavikāsinau sūryavikāsinaḥ
Accusativesūryavikāsinam sūryavikāsinau sūryavikāsinaḥ
Instrumentalsūryavikāsinā sūryavikāsibhyām sūryavikāsibhiḥ
Dativesūryavikāsine sūryavikāsibhyām sūryavikāsibhyaḥ
Ablativesūryavikāsinaḥ sūryavikāsibhyām sūryavikāsibhyaḥ
Genitivesūryavikāsinaḥ sūryavikāsinoḥ sūryavikāsinām
Locativesūryavikāsini sūryavikāsinoḥ sūryavikāsiṣu

Compound sūryavikāsi -

Adverb -sūryavikāsi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria