Declension table of ?sūryatīrtha

Deva

NeuterSingularDualPlural
Nominativesūryatīrtham sūryatīrthe sūryatīrthāni
Vocativesūryatīrtha sūryatīrthe sūryatīrthāni
Accusativesūryatīrtham sūryatīrthe sūryatīrthāni
Instrumentalsūryatīrthena sūryatīrthābhyām sūryatīrthaiḥ
Dativesūryatīrthāya sūryatīrthābhyām sūryatīrthebhyaḥ
Ablativesūryatīrthāt sūryatīrthābhyām sūryatīrthebhyaḥ
Genitivesūryatīrthasya sūryatīrthayoḥ sūryatīrthānām
Locativesūryatīrthe sūryatīrthayoḥ sūryatīrtheṣu

Compound sūryatīrtha -

Adverb -sūryatīrtham -sūryatīrthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria