Declension table of ?sūryatanayā

Deva

FeminineSingularDualPlural
Nominativesūryatanayā sūryatanaye sūryatanayāḥ
Vocativesūryatanaye sūryatanaye sūryatanayāḥ
Accusativesūryatanayām sūryatanaye sūryatanayāḥ
Instrumentalsūryatanayayā sūryatanayābhyām sūryatanayābhiḥ
Dativesūryatanayāyai sūryatanayābhyām sūryatanayābhyaḥ
Ablativesūryatanayāyāḥ sūryatanayābhyām sūryatanayābhyaḥ
Genitivesūryatanayāyāḥ sūryatanayayoḥ sūryatanayānām
Locativesūryatanayāyām sūryatanayayoḥ sūryatanayāsu

Adverb -sūryatanayam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria