Declension table of ?sūryasūri

Deva

MasculineSingularDualPlural
Nominativesūryasūriḥ sūryasūrī sūryasūrayaḥ
Vocativesūryasūre sūryasūrī sūryasūrayaḥ
Accusativesūryasūrim sūryasūrī sūryasūrīn
Instrumentalsūryasūriṇā sūryasūribhyām sūryasūribhiḥ
Dativesūryasūraye sūryasūribhyām sūryasūribhyaḥ
Ablativesūryasūreḥ sūryasūribhyām sūryasūribhyaḥ
Genitivesūryasūreḥ sūryasūryoḥ sūryasūrīṇām
Locativesūryasūrau sūryasūryoḥ sūryasūriṣu

Compound sūryasūri -

Adverb -sūryasūri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria