Declension table of ?sūryasiddhāntaṭīkā

Deva

FeminineSingularDualPlural
Nominativesūryasiddhāntaṭīkā sūryasiddhāntaṭīke sūryasiddhāntaṭīkāḥ
Vocativesūryasiddhāntaṭīke sūryasiddhāntaṭīke sūryasiddhāntaṭīkāḥ
Accusativesūryasiddhāntaṭīkām sūryasiddhāntaṭīke sūryasiddhāntaṭīkāḥ
Instrumentalsūryasiddhāntaṭīkayā sūryasiddhāntaṭīkābhyām sūryasiddhāntaṭīkābhiḥ
Dativesūryasiddhāntaṭīkāyai sūryasiddhāntaṭīkābhyām sūryasiddhāntaṭīkābhyaḥ
Ablativesūryasiddhāntaṭīkāyāḥ sūryasiddhāntaṭīkābhyām sūryasiddhāntaṭīkābhyaḥ
Genitivesūryasiddhāntaṭīkāyāḥ sūryasiddhāntaṭīkayoḥ sūryasiddhāntaṭīkānām
Locativesūryasiddhāntaṭīkāyām sūryasiddhāntaṭīkayoḥ sūryasiddhāntaṭīkāsu

Adverb -sūryasiddhāntaṭīkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria