Declension table of ?sūryasaptati

Deva

FeminineSingularDualPlural
Nominativesūryasaptatiḥ sūryasaptatī sūryasaptatayaḥ
Vocativesūryasaptate sūryasaptatī sūryasaptatayaḥ
Accusativesūryasaptatim sūryasaptatī sūryasaptatīḥ
Instrumentalsūryasaptatyā sūryasaptatibhyām sūryasaptatibhiḥ
Dativesūryasaptatyai sūryasaptataye sūryasaptatibhyām sūryasaptatibhyaḥ
Ablativesūryasaptatyāḥ sūryasaptateḥ sūryasaptatibhyām sūryasaptatibhyaḥ
Genitivesūryasaptatyāḥ sūryasaptateḥ sūryasaptatyoḥ sūryasaptatīnām
Locativesūryasaptatyām sūryasaptatau sūryasaptatyoḥ sūryasaptatiṣu

Compound sūryasaptati -

Adverb -sūryasaptati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria