Declension table of ?sūryasaptāryā

Deva

FeminineSingularDualPlural
Nominativesūryasaptāryā sūryasaptārye sūryasaptāryāḥ
Vocativesūryasaptārye sūryasaptārye sūryasaptāryāḥ
Accusativesūryasaptāryām sūryasaptārye sūryasaptāryāḥ
Instrumentalsūryasaptāryayā sūryasaptāryābhyām sūryasaptāryābhiḥ
Dativesūryasaptāryāyai sūryasaptāryābhyām sūryasaptāryābhyaḥ
Ablativesūryasaptāryāyāḥ sūryasaptāryābhyām sūryasaptāryābhyaḥ
Genitivesūryasaptāryāyāḥ sūryasaptāryayoḥ sūryasaptāryāṇām
Locativesūryasaptāryāyām sūryasaptāryayoḥ sūryasaptāryāsu

Adverb -sūryasaptāryam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria