Declension table of ?sūryasahasranāman

Deva

NeuterSingularDualPlural
Nominativesūryasahasranāma sūryasahasranāmnī sūryasahasranāmāni
Vocativesūryasahasranāman sūryasahasranāma sūryasahasranāmnī sūryasahasranāmāni
Accusativesūryasahasranāma sūryasahasranāmnī sūryasahasranāmāni
Instrumentalsūryasahasranāmnā sūryasahasranāmabhyām sūryasahasranāmabhiḥ
Dativesūryasahasranāmne sūryasahasranāmabhyām sūryasahasranāmabhyaḥ
Ablativesūryasahasranāmnaḥ sūryasahasranāmabhyām sūryasahasranāmabhyaḥ
Genitivesūryasahasranāmnaḥ sūryasahasranāmnoḥ sūryasahasranāmnām
Locativesūryasahasranāmni sūryasahasranāmani sūryasahasranāmnoḥ sūryasahasranāmasu

Compound sūryasahasranāma -

Adverb -sūryasahasranāma -sūryasahasranāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria