Declension table of ?sūryasadṛśa

Deva

MasculineSingularDualPlural
Nominativesūryasadṛśaḥ sūryasadṛśau sūryasadṛśāḥ
Vocativesūryasadṛśa sūryasadṛśau sūryasadṛśāḥ
Accusativesūryasadṛśam sūryasadṛśau sūryasadṛśān
Instrumentalsūryasadṛśena sūryasadṛśābhyām sūryasadṛśaiḥ sūryasadṛśebhiḥ
Dativesūryasadṛśāya sūryasadṛśābhyām sūryasadṛśebhyaḥ
Ablativesūryasadṛśāt sūryasadṛśābhyām sūryasadṛśebhyaḥ
Genitivesūryasadṛśasya sūryasadṛśayoḥ sūryasadṛśānām
Locativesūryasadṛśe sūryasadṛśayoḥ sūryasadṛśeṣu

Compound sūryasadṛśa -

Adverb -sūryasadṛśam -sūryasadṛśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria