Declension table of ?sūryasārathi

Deva

MasculineSingularDualPlural
Nominativesūryasārathiḥ sūryasārathī sūryasārathayaḥ
Vocativesūryasārathe sūryasārathī sūryasārathayaḥ
Accusativesūryasārathim sūryasārathī sūryasārathīn
Instrumentalsūryasārathinā sūryasārathibhyām sūryasārathibhiḥ
Dativesūryasārathaye sūryasārathibhyām sūryasārathibhyaḥ
Ablativesūryasāratheḥ sūryasārathibhyām sūryasārathibhyaḥ
Genitivesūryasāratheḥ sūryasārathyoḥ sūryasārathīnām
Locativesūryasārathau sūryasārathyoḥ sūryasārathiṣu

Compound sūryasārathi -

Adverb -sūryasārathi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria