Declension table of ?sūryasañjña

Deva

NeuterSingularDualPlural
Nominativesūryasañjñam sūryasañjñe sūryasañjñāni
Vocativesūryasañjña sūryasañjñe sūryasañjñāni
Accusativesūryasañjñam sūryasañjñe sūryasañjñāni
Instrumentalsūryasañjñena sūryasañjñābhyām sūryasañjñaiḥ
Dativesūryasañjñāya sūryasañjñābhyām sūryasañjñebhyaḥ
Ablativesūryasañjñāt sūryasañjñābhyām sūryasañjñebhyaḥ
Genitivesūryasañjñasya sūryasañjñayoḥ sūryasañjñānām
Locativesūryasañjñe sūryasañjñayoḥ sūryasañjñeṣu

Compound sūryasañjña -

Adverb -sūryasañjñam -sūryasañjñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria