Declension table of ?sūryaraśmi

Deva

MasculineSingularDualPlural
Nominativesūryaraśmiḥ sūryaraśmī sūryaraśmayaḥ
Vocativesūryaraśme sūryaraśmī sūryaraśmayaḥ
Accusativesūryaraśmim sūryaraśmī sūryaraśmīn
Instrumentalsūryaraśminā sūryaraśmibhyām sūryaraśmibhiḥ
Dativesūryaraśmaye sūryaraśmibhyām sūryaraśmibhyaḥ
Ablativesūryaraśmeḥ sūryaraśmibhyām sūryaraśmibhyaḥ
Genitivesūryaraśmeḥ sūryaraśmyoḥ sūryaraśmīnām
Locativesūryaraśmau sūryaraśmyoḥ sūryaraśmiṣu

Compound sūryaraśmi -

Adverb -sūryaraśmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria