Declension table of ?sūryaprabhava

Deva

MasculineSingularDualPlural
Nominativesūryaprabhavaḥ sūryaprabhavau sūryaprabhavāḥ
Vocativesūryaprabhava sūryaprabhavau sūryaprabhavāḥ
Accusativesūryaprabhavam sūryaprabhavau sūryaprabhavān
Instrumentalsūryaprabhaveṇa sūryaprabhavābhyām sūryaprabhavaiḥ sūryaprabhavebhiḥ
Dativesūryaprabhavāya sūryaprabhavābhyām sūryaprabhavebhyaḥ
Ablativesūryaprabhavāt sūryaprabhavābhyām sūryaprabhavebhyaḥ
Genitivesūryaprabhavasya sūryaprabhavayoḥ sūryaprabhavāṇām
Locativesūryaprabhave sūryaprabhavayoḥ sūryaprabhaveṣu

Compound sūryaprabhava -

Adverb -sūryaprabhavam -sūryaprabhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria