Declension table of ?sūryaprabhātejas

Deva

MasculineSingularDualPlural
Nominativesūryaprabhātejāḥ sūryaprabhātejasau sūryaprabhātejasaḥ
Vocativesūryaprabhātejaḥ sūryaprabhātejasau sūryaprabhātejasaḥ
Accusativesūryaprabhātejasam sūryaprabhātejasau sūryaprabhātejasaḥ
Instrumentalsūryaprabhātejasā sūryaprabhātejobhyām sūryaprabhātejobhiḥ
Dativesūryaprabhātejase sūryaprabhātejobhyām sūryaprabhātejobhyaḥ
Ablativesūryaprabhātejasaḥ sūryaprabhātejobhyām sūryaprabhātejobhyaḥ
Genitivesūryaprabhātejasaḥ sūryaprabhātejasoḥ sūryaprabhātejasām
Locativesūryaprabhātejasi sūryaprabhātejasoḥ sūryaprabhātejaḥsu

Compound sūryaprabhātejas -

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria