Declension table of ?sūryaparvan

Deva

NeuterSingularDualPlural
Nominativesūryaparva sūryaparvṇī sūryaparvaṇī sūryaparvāṇi
Vocativesūryaparvan sūryaparva sūryaparvṇī sūryaparvaṇī sūryaparvāṇi
Accusativesūryaparva sūryaparvṇī sūryaparvaṇī sūryaparvāṇi
Instrumentalsūryaparvaṇā sūryaparvabhyām sūryaparvabhiḥ
Dativesūryaparvaṇe sūryaparvabhyām sūryaparvabhyaḥ
Ablativesūryaparvaṇaḥ sūryaparvabhyām sūryaparvabhyaḥ
Genitivesūryaparvaṇaḥ sūryaparvaṇoḥ sūryaparvaṇām
Locativesūryaparvaṇi sūryaparvaṇoḥ sūryaparvasu

Compound sūryaparva -

Adverb -sūryaparva -sūryaparvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria