Declension table of ?sūryapāda

Deva

MasculineSingularDualPlural
Nominativesūryapādaḥ sūryapādau sūryapādāḥ
Vocativesūryapāda sūryapādau sūryapādāḥ
Accusativesūryapādam sūryapādau sūryapādān
Instrumentalsūryapādena sūryapādābhyām sūryapādaiḥ sūryapādebhiḥ
Dativesūryapādāya sūryapādābhyām sūryapādebhyaḥ
Ablativesūryapādāt sūryapādābhyām sūryapādebhyaḥ
Genitivesūryapādasya sūryapādayoḥ sūryapādānām
Locativesūryapāde sūryapādayoḥ sūryapādeṣu

Compound sūryapāda -

Adverb -sūryapādam -sūryapādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria