Declension table of ?sūryanakṣatra

Deva

NeuterSingularDualPlural
Nominativesūryanakṣatram sūryanakṣatre sūryanakṣatrāṇi
Vocativesūryanakṣatra sūryanakṣatre sūryanakṣatrāṇi
Accusativesūryanakṣatram sūryanakṣatre sūryanakṣatrāṇi
Instrumentalsūryanakṣatreṇa sūryanakṣatrābhyām sūryanakṣatraiḥ
Dativesūryanakṣatrāya sūryanakṣatrābhyām sūryanakṣatrebhyaḥ
Ablativesūryanakṣatrāt sūryanakṣatrābhyām sūryanakṣatrebhyaḥ
Genitivesūryanakṣatrasya sūryanakṣatrayoḥ sūryanakṣatrāṇām
Locativesūryanakṣatre sūryanakṣatrayoḥ sūryanakṣatreṣu

Compound sūryanakṣatra -

Adverb -sūryanakṣatram -sūryanakṣatrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria