Declension table of ?sūryamukhī

Deva

FeminineSingularDualPlural
Nominativesūryamukhī sūryamukhyau sūryamukhyaḥ
Vocativesūryamukhi sūryamukhyau sūryamukhyaḥ
Accusativesūryamukhīm sūryamukhyau sūryamukhīḥ
Instrumentalsūryamukhyā sūryamukhībhyām sūryamukhībhiḥ
Dativesūryamukhyai sūryamukhībhyām sūryamukhībhyaḥ
Ablativesūryamukhyāḥ sūryamukhībhyām sūryamukhībhyaḥ
Genitivesūryamukhyāḥ sūryamukhyoḥ sūryamukhīṇām
Locativesūryamukhyām sūryamukhyoḥ sūryamukhīṣu

Compound sūryamukhi - sūryamukhī -

Adverb -sūryamukhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria