Declension table of ?sūryaloka

Deva

MasculineSingularDualPlural
Nominativesūryalokaḥ sūryalokau sūryalokāḥ
Vocativesūryaloka sūryalokau sūryalokāḥ
Accusativesūryalokam sūryalokau sūryalokān
Instrumentalsūryalokena sūryalokābhyām sūryalokaiḥ sūryalokebhiḥ
Dativesūryalokāya sūryalokābhyām sūryalokebhyaḥ
Ablativesūryalokāt sūryalokābhyām sūryalokebhyaḥ
Genitivesūryalokasya sūryalokayoḥ sūryalokānām
Locativesūryaloke sūryalokayoḥ sūryalokeṣu

Compound sūryaloka -

Adverb -sūryalokam -sūryalokāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria