Declension table of ?sūryakrānta

Deva

MasculineSingularDualPlural
Nominativesūryakrāntaḥ sūryakrāntau sūryakrāntāḥ
Vocativesūryakrānta sūryakrāntau sūryakrāntāḥ
Accusativesūryakrāntam sūryakrāntau sūryakrāntān
Instrumentalsūryakrāntena sūryakrāntābhyām sūryakrāntaiḥ sūryakrāntebhiḥ
Dativesūryakrāntāya sūryakrāntābhyām sūryakrāntebhyaḥ
Ablativesūryakrāntāt sūryakrāntābhyām sūryakrāntebhyaḥ
Genitivesūryakrāntasya sūryakrāntayoḥ sūryakrāntānām
Locativesūryakrānte sūryakrāntayoḥ sūryakrānteṣu

Compound sūryakrānta -

Adverb -sūryakrāntam -sūryakrāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria