Declension table of ?sūryakavi

Deva

MasculineSingularDualPlural
Nominativesūryakaviḥ sūryakavī sūryakavayaḥ
Vocativesūryakave sūryakavī sūryakavayaḥ
Accusativesūryakavim sūryakavī sūryakavīn
Instrumentalsūryakaviṇā sūryakavibhyām sūryakavibhiḥ
Dativesūryakavaye sūryakavibhyām sūryakavibhyaḥ
Ablativesūryakaveḥ sūryakavibhyām sūryakavibhyaḥ
Genitivesūryakaveḥ sūryakavyoḥ sūryakavīṇām
Locativesūryakavau sūryakavyoḥ sūryakaviṣu

Compound sūryakavi -

Adverb -sūryakavi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria