Declension table of ?sūryakalpa

Deva

MasculineSingularDualPlural
Nominativesūryakalpaḥ sūryakalpau sūryakalpāḥ
Vocativesūryakalpa sūryakalpau sūryakalpāḥ
Accusativesūryakalpam sūryakalpau sūryakalpān
Instrumentalsūryakalpena sūryakalpābhyām sūryakalpaiḥ sūryakalpebhiḥ
Dativesūryakalpāya sūryakalpābhyām sūryakalpebhyaḥ
Ablativesūryakalpāt sūryakalpābhyām sūryakalpebhyaḥ
Genitivesūryakalpasya sūryakalpayoḥ sūryakalpānām
Locativesūryakalpe sūryakalpayoḥ sūryakalpeṣu

Compound sūryakalpa -

Adverb -sūryakalpam -sūryakalpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria