Declension table of ?sūryakālānala

Deva

NeuterSingularDualPlural
Nominativesūryakālānalam sūryakālānale sūryakālānalāni
Vocativesūryakālānala sūryakālānale sūryakālānalāni
Accusativesūryakālānalam sūryakālānale sūryakālānalāni
Instrumentalsūryakālānalena sūryakālānalābhyām sūryakālānalaiḥ
Dativesūryakālānalāya sūryakālānalābhyām sūryakālānalebhyaḥ
Ablativesūryakālānalāt sūryakālānalābhyām sūryakālānalebhyaḥ
Genitivesūryakālānalasya sūryakālānalayoḥ sūryakālānalānām
Locativesūryakālānale sūryakālānalayoḥ sūryakālānaleṣu

Compound sūryakālānala -

Adverb -sūryakālānalam -sūryakālānalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria