Declension table of ?sūryakāla

Deva

MasculineSingularDualPlural
Nominativesūryakālaḥ sūryakālau sūryakālāḥ
Vocativesūryakāla sūryakālau sūryakālāḥ
Accusativesūryakālam sūryakālau sūryakālān
Instrumentalsūryakālena sūryakālābhyām sūryakālaiḥ sūryakālebhiḥ
Dativesūryakālāya sūryakālābhyām sūryakālebhyaḥ
Ablativesūryakālāt sūryakālābhyām sūryakālebhyaḥ
Genitivesūryakālasya sūryakālayoḥ sūryakālānām
Locativesūryakāle sūryakālayoḥ sūryakāleṣu

Compound sūryakāla -

Adverb -sūryakālam -sūryakālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria