Declension table of ?sūryajyotis

Deva

MasculineSingularDualPlural
Nominativesūryajyotiḥ sūryajyotiṣau sūryajyotiṣaḥ
Vocativesūryajyotiḥ sūryajyotiṣau sūryajyotiṣaḥ
Accusativesūryajyotiṣam sūryajyotiṣau sūryajyotiṣaḥ
Instrumentalsūryajyotiṣā sūryajyotirbhyām sūryajyotirbhiḥ
Dativesūryajyotiṣe sūryajyotirbhyām sūryajyotirbhyaḥ
Ablativesūryajyotiṣaḥ sūryajyotirbhyām sūryajyotirbhyaḥ
Genitivesūryajyotiṣaḥ sūryajyotiṣoḥ sūryajyotiṣām
Locativesūryajyotiṣi sūryajyotiṣoḥ sūryajyotiḥṣu

Compound sūryajyotis -

Adverb -sūryajyotis

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria