Declension table of ?sūryadhvajapatākin

Deva

NeuterSingularDualPlural
Nominativesūryadhvajapatāki sūryadhvajapatākinī sūryadhvajapatākīni
Vocativesūryadhvajapatākin sūryadhvajapatāki sūryadhvajapatākinī sūryadhvajapatākīni
Accusativesūryadhvajapatāki sūryadhvajapatākinī sūryadhvajapatākīni
Instrumentalsūryadhvajapatākinā sūryadhvajapatākibhyām sūryadhvajapatākibhiḥ
Dativesūryadhvajapatākine sūryadhvajapatākibhyām sūryadhvajapatākibhyaḥ
Ablativesūryadhvajapatākinaḥ sūryadhvajapatākibhyām sūryadhvajapatākibhyaḥ
Genitivesūryadhvajapatākinaḥ sūryadhvajapatākinoḥ sūryadhvajapatākinām
Locativesūryadhvajapatākini sūryadhvajapatākinoḥ sūryadhvajapatākiṣu

Compound sūryadhvajapatāki -

Adverb -sūryadhvajapatāki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria