Declension table of ?sūryadevatya

Deva

NeuterSingularDualPlural
Nominativesūryadevatyam sūryadevatye sūryadevatyāni
Vocativesūryadevatya sūryadevatye sūryadevatyāni
Accusativesūryadevatyam sūryadevatye sūryadevatyāni
Instrumentalsūryadevatyena sūryadevatyābhyām sūryadevatyaiḥ
Dativesūryadevatyāya sūryadevatyābhyām sūryadevatyebhyaḥ
Ablativesūryadevatyāt sūryadevatyābhyām sūryadevatyebhyaḥ
Genitivesūryadevatyasya sūryadevatyayoḥ sūryadevatyānām
Locativesūryadevatye sūryadevatyayoḥ sūryadevatyeṣu

Compound sūryadevatya -

Adverb -sūryadevatyam -sūryadevatyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria