Declension table of ?sūryadaśāphala

Deva

MasculineSingularDualPlural
Nominativesūryadaśāphalaḥ sūryadaśāphalau sūryadaśāphalāḥ
Vocativesūryadaśāphala sūryadaśāphalau sūryadaśāphalāḥ
Accusativesūryadaśāphalam sūryadaśāphalau sūryadaśāphalān
Instrumentalsūryadaśāphalena sūryadaśāphalābhyām sūryadaśāphalaiḥ sūryadaśāphalebhiḥ
Dativesūryadaśāphalāya sūryadaśāphalābhyām sūryadaśāphalebhyaḥ
Ablativesūryadaśāphalāt sūryadaśāphalābhyām sūryadaśāphalebhyaḥ
Genitivesūryadaśāphalasya sūryadaśāphalayoḥ sūryadaśāphalānām
Locativesūryadaśāphale sūryadaśāphalayoḥ sūryadaśāphaleṣu

Compound sūryadaśāphala -

Adverb -sūryadaśāphalam -sūryadaśāphalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria