Declension table of ?sūryabhrātṛ

Deva

MasculineSingularDualPlural
Nominativesūryabhrātā sūryabhrātārau sūryabhrātāraḥ
Vocativesūryabhrātaḥ sūryabhrātārau sūryabhrātāraḥ
Accusativesūryabhrātāram sūryabhrātārau sūryabhrātṝn
Instrumentalsūryabhrātrā sūryabhrātṛbhyām sūryabhrātṛbhiḥ
Dativesūryabhrātre sūryabhrātṛbhyām sūryabhrātṛbhyaḥ
Ablativesūryabhrātuḥ sūryabhrātṛbhyām sūryabhrātṛbhyaḥ
Genitivesūryabhrātuḥ sūryabhrātroḥ sūryabhrātṝṇām
Locativesūryabhrātari sūryabhrātroḥ sūryabhrātṛṣu

Compound sūryabhrātṛ -

Adverb -sūryabhrātṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria