Declension table of ?sūryabhāgā

Deva

FeminineSingularDualPlural
Nominativesūryabhāgā sūryabhāge sūryabhāgāḥ
Vocativesūryabhāge sūryabhāge sūryabhāgāḥ
Accusativesūryabhāgām sūryabhāge sūryabhāgāḥ
Instrumentalsūryabhāgayā sūryabhāgābhyām sūryabhāgābhiḥ
Dativesūryabhāgāyai sūryabhāgābhyām sūryabhāgābhyaḥ
Ablativesūryabhāgāyāḥ sūryabhāgābhyām sūryabhāgābhyaḥ
Genitivesūryabhāgāyāḥ sūryabhāgayoḥ sūryabhāgāṇām
Locativesūryabhāgāyām sūryabhāgayoḥ sūryabhāgāsu

Adverb -sūryabhāgam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria