Declension table of ?sūryabhā

Deva

MasculineSingularDualPlural
Nominativesūryabhāḥ sūryabhau sūryabhāḥ
Vocativesūryabhāḥ sūryabhau sūryabhāḥ
Accusativesūryabhām sūryabhau sūryabhāḥ sūryabhaḥ
Instrumentalsūryabhā sūryabhābhyām sūryabhābhiḥ
Dativesūryabhe sūryabhābhyām sūryabhābhyaḥ
Ablativesūryabhaḥ sūryabhābhyām sūryabhābhyaḥ
Genitivesūryabhaḥ sūryabhoḥ sūryabhām sūryabhaṇām
Locativesūryabhi sūryabhoḥ sūryabhāsu

Compound sūryabhā -

Adverb -sūryabham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria