Declension table of ?sūryāśva

Deva

MasculineSingularDualPlural
Nominativesūryāśvaḥ sūryāśvau sūryāśvāḥ
Vocativesūryāśva sūryāśvau sūryāśvāḥ
Accusativesūryāśvam sūryāśvau sūryāśvān
Instrumentalsūryāśvena sūryāśvābhyām sūryāśvaiḥ sūryāśvebhiḥ
Dativesūryāśvāya sūryāśvābhyām sūryāśvebhyaḥ
Ablativesūryāśvāt sūryāśvābhyām sūryāśvebhyaḥ
Genitivesūryāśvasya sūryāśvayoḥ sūryāśvānām
Locativesūryāśve sūryāśvayoḥ sūryāśveṣu

Compound sūryāśva -

Adverb -sūryāśvam -sūryāśvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria