Declension table of ?sūryāvivāha

Deva

MasculineSingularDualPlural
Nominativesūryāvivāhaḥ sūryāvivāhau sūryāvivāhāḥ
Vocativesūryāvivāha sūryāvivāhau sūryāvivāhāḥ
Accusativesūryāvivāham sūryāvivāhau sūryāvivāhān
Instrumentalsūryāvivāheṇa sūryāvivāhābhyām sūryāvivāhaiḥ sūryāvivāhebhiḥ
Dativesūryāvivāhāya sūryāvivāhābhyām sūryāvivāhebhyaḥ
Ablativesūryāvivāhāt sūryāvivāhābhyām sūryāvivāhebhyaḥ
Genitivesūryāvivāhasya sūryāvivāhayoḥ sūryāvivāhāṇām
Locativesūryāvivāhe sūryāvivāhayoḥ sūryāvivāheṣu

Compound sūryāvivāha -

Adverb -sūryāvivāham -sūryāvivāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria