Declension table of ?sūryāvasu

Deva

MasculineSingularDualPlural
Nominativesūryāvasuḥ sūryāvasū sūryāvasavaḥ
Vocativesūryāvaso sūryāvasū sūryāvasavaḥ
Accusativesūryāvasum sūryāvasū sūryāvasūn
Instrumentalsūryāvasunā sūryāvasubhyām sūryāvasubhiḥ
Dativesūryāvasave sūryāvasubhyām sūryāvasubhyaḥ
Ablativesūryāvasoḥ sūryāvasubhyām sūryāvasubhyaḥ
Genitivesūryāvasoḥ sūryāvasvoḥ sūryāvasūnām
Locativesūryāvasau sūryāvasvoḥ sūryāvasuṣu

Compound sūryāvasu -

Adverb -sūryāvasu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria