Declension table of ?sūryāpīḍa

Deva

MasculineSingularDualPlural
Nominativesūryāpīḍaḥ sūryāpīḍau sūryāpīḍāḥ
Vocativesūryāpīḍa sūryāpīḍau sūryāpīḍāḥ
Accusativesūryāpīḍam sūryāpīḍau sūryāpīḍān
Instrumentalsūryāpīḍena sūryāpīḍābhyām sūryāpīḍaiḥ sūryāpīḍebhiḥ
Dativesūryāpīḍāya sūryāpīḍābhyām sūryāpīḍebhyaḥ
Ablativesūryāpīḍāt sūryāpīḍābhyām sūryāpīḍebhyaḥ
Genitivesūryāpīḍasya sūryāpīḍayoḥ sūryāpīḍānām
Locativesūryāpīḍe sūryāpīḍayoḥ sūryāpīḍeṣu

Compound sūryāpīḍa -

Adverb -sūryāpīḍam -sūryāpīḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria