Declension table of ?sūryākṣa

Deva

MasculineSingularDualPlural
Nominativesūryākṣaḥ sūryākṣau sūryākṣāḥ
Vocativesūryākṣa sūryākṣau sūryākṣāḥ
Accusativesūryākṣam sūryākṣau sūryākṣān
Instrumentalsūryākṣeṇa sūryākṣābhyām sūryākṣaiḥ sūryākṣebhiḥ
Dativesūryākṣāya sūryākṣābhyām sūryākṣebhyaḥ
Ablativesūryākṣāt sūryākṣābhyām sūryākṣebhyaḥ
Genitivesūryākṣasya sūryākṣayoḥ sūryākṣāṇām
Locativesūryākṣe sūryākṣayoḥ sūryākṣeṣu

Compound sūryākṣa -

Adverb -sūryākṣam -sūryākṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria