Declension table of ?sūryādigrahaprītyarthadāna

Deva

NeuterSingularDualPlural
Nominativesūryādigrahaprītyarthadānam sūryādigrahaprītyarthadāne sūryādigrahaprītyarthadānāni
Vocativesūryādigrahaprītyarthadāna sūryādigrahaprītyarthadāne sūryādigrahaprītyarthadānāni
Accusativesūryādigrahaprītyarthadānam sūryādigrahaprītyarthadāne sūryādigrahaprītyarthadānāni
Instrumentalsūryādigrahaprītyarthadānena sūryādigrahaprītyarthadānābhyām sūryādigrahaprītyarthadānaiḥ
Dativesūryādigrahaprītyarthadānāya sūryādigrahaprītyarthadānābhyām sūryādigrahaprītyarthadānebhyaḥ
Ablativesūryādigrahaprītyarthadānāt sūryādigrahaprītyarthadānābhyām sūryādigrahaprītyarthadānebhyaḥ
Genitivesūryādigrahaprītyarthadānasya sūryādigrahaprītyarthadānayoḥ sūryādigrahaprītyarthadānānām
Locativesūryādigrahaprītyarthadāne sūryādigrahaprītyarthadānayoḥ sūryādigrahaprītyarthadāneṣu

Compound sūryādigrahaprītyarthadāna -

Adverb -sūryādigrahaprītyarthadānam -sūryādigrahaprītyarthadānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria